B 18-7 Sūryaśataka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 18/7
Title: Sūryaśataka
Dimensions: 21 x 4 cm x 25 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/863
Remarks:


Reel No. B 18-7 Inventory No. 72991

Title Sūryaśataka

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 21.0 x 4.0 cm

Binding Hole one in centre left

Folios 25

Lines per Folio 4

Foliation figures in middle right-hand margin and the letters in middle left-hand margin of the verso

Place of Deposit NAK

Accession No. 5/863

Manuscript Features

Excerpts

«Beginning: »

❖ oṃ namaḥ sūryāya ||

jambhārātībhakumbhodbhavam iva dadhata[[ḥ]] sāndrasindūrareṇuṃ

raktāśaktair ivaighaur udayagiritaṭī dhātudhārādravasya |

āyāntyātulyakālaṃ kamalavanaruce vāruṇā vo vibhūtyai

bhūyāsur bhāsayanto bhuvanam abhinava bhānavo bhāvanīyaḥ || 1 || (fol. 1v1–4)

«End: »

devaḥ kiṃ bāndhavaḥ syāt priya suhṛd athavācārya ādau svidadyo

rakṣācakṣur nu dīpo gurutarajanako jīvitaṃ bījamojaḥ |

evaṃ ni⟪‥⟫rṇṇīyate yaḥ ka iti na gaṇatāṃ sarva vā sarvadā sau

sarvvākārī pakārī diśatu daśaśatāṃ nīṣur abhyarthitaṃ vaḥ || 100 || (fol. 25v2–4)

«Colophon: »

iti sūryavarṇanaṃ samāptaṃ ṣaṣṭhaprakaraṇaṃ ceti || anuṣṭupbhedachandasā ā cu 20 (fol. 25v5)

Microfilm Details

Reel No. B 18/7

Date of Filming 06-09-1970

Exposures 29

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 16-11-2009

Bibliography