B 18-7 Sūryaśataka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 18/7
Title: Sūryaśataka
Dimensions: 21 x 4 cm x 25 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/863
Remarks:
Reel No. B 18-7 Inventory No. 72991
Title Sūryaśataka
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 21.0 x 4.0 cm
Binding Hole one in centre left
Folios 25
Lines per Folio 4
Foliation figures in middle right-hand margin and the letters in middle left-hand margin of the verso
Place of Deposit NAK
Accession No. 5/863
Manuscript Features
Excerpts
«Beginning: »
❖ oṃ namaḥ sūryāya ||
jambhārātībhakumbhodbhavam iva dadhata[[ḥ]] sāndrasindūrareṇuṃ
raktāśaktair ivaighaur udayagiritaṭī dhātudhārādravasya |
āyāntyātulyakālaṃ kamalavanaruce vāruṇā vo vibhūtyai
bhūyāsur bhāsayanto bhuvanam abhinava bhānavo bhāvanīyaḥ || 1 || (fol. 1v1–4)
«End: »
devaḥ kiṃ bāndhavaḥ syāt priya suhṛd athavācārya ādau svidadyo
rakṣācakṣur nu dīpo gurutarajanako jīvitaṃ bījamojaḥ |
evaṃ ni⟪‥⟫rṇṇīyate yaḥ ka iti na gaṇatāṃ sarva vā sarvadā sau
sarvvākārī pakārī diśatu daśaśatāṃ nīṣur abhyarthitaṃ vaḥ || 100 || (fol. 25v2–4)
«Colophon: »
iti sūryavarṇanaṃ samāptaṃ ṣaṣṭhaprakaraṇaṃ ceti || anuṣṭupbhedachandasā ā cu 20 (fol. 25v5)
Microfilm Details
Reel No. B 18/7
Date of Filming 06-09-1970
Exposures 29
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 16-11-2009
Bibliography